SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Teaching Point: (i) दीर्घ सन्धिः (ii) सप्त-declension एकादशः बद्धः पाठः मासः पूर्णिमा अनन्तरम् परलोकः विमाता पुष्ट संसारः इति हेतु साधूदयः खिन्न एवंविध रागः विरक्त अश्वत्थः वर्षम् तपस्या विचारशुद्धिः कर्मशुद्धिः उपदेशः सारः पुरा नेपाल-देशे 'शाक्य'-जातेः नृपः 'शुद्धोदनः आसीत् । वैशाख-मासस्य पूर्णिमायाम् तस्य एकः पुत्रः अभवत् । सप्तभ्यः दिनेभ्यः अनन्तरम् तस्य जननी परलोकमगछत् । तदा तस्य विमाता गौतमी तमपालयत् ।राजकुमारस्याभिधानं गौतमः आसीत् । परिवारस्य जनाः तं स्नेहेन सिद्धार्थम् अपि कथयन्ति स्म । (). जिका एकदा असितः नाम कश्चित् वृद्धः ऋषिः तत्रागच्छत् । सः बालकं दृष्ट्वा प्रथमम् अहसत ततः च खिन्नः अभवत् । नृपेण पृष्टः स अवदत्-"एषःबालकः संसारं त्यक्त्वा वनं गमिष्यतीति हेतोः अहसम् । नाह वृद्धः साधूदयम् द्रक्ष्यामीति हेतोः खिन्नः अस्मि ।" एतत् आकर्ण्य शुद्धोदनः एवंविधान् उपायान् अकरोत् यैः गौतमस्य संसारे रागः भवेत् । सः तस्य विवाहमपि अकरोत् । परम् एकस्मिन् दिने सः एक वृद्धम्, एकं 40
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy