________________
Teaching Point: (i) दीर्घ सन्धिः (ii) सप्त-declension
एकादशः
बद्धः
पाठः
मासः पूर्णिमा अनन्तरम् परलोकः विमाता पुष्ट संसारः इति हेतु साधूदयः खिन्न एवंविध रागः विरक्त अश्वत्थः वर्षम् तपस्या विचारशुद्धिः कर्मशुद्धिः उपदेशः सारः
पुरा नेपाल-देशे 'शाक्य'-जातेः नृपः 'शुद्धोदनः आसीत् । वैशाख-मासस्य पूर्णिमायाम् तस्य एकः पुत्रः अभवत् । सप्तभ्यः दिनेभ्यः अनन्तरम् तस्य जननी
परलोकमगछत् । तदा तस्य विमाता गौतमी तमपालयत् ।राजकुमारस्याभिधानं गौतमः आसीत् । परिवारस्य जनाः तं स्नेहेन सिद्धार्थम् अपि कथयन्ति स्म । (). जिका
एकदा असितः नाम कश्चित् वृद्धः ऋषिः तत्रागच्छत् । सः बालकं दृष्ट्वा प्रथमम् अहसत ततः च खिन्नः अभवत् । नृपेण पृष्टः स अवदत्-"एषःबालकः संसारं
त्यक्त्वा वनं गमिष्यतीति हेतोः अहसम् । नाह वृद्धः साधूदयम् द्रक्ष्यामीति हेतोः खिन्नः अस्मि ।"
एतत् आकर्ण्य शुद्धोदनः एवंविधान् उपायान् अकरोत् यैः गौतमस्य संसारे रागः भवेत् । सः तस्य विवाहमपि अकरोत् । परम् एकस्मिन् दिने सः एक वृद्धम्, एकं
40