SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विहरति स्म । स्वर्ण-वर्णं हंसम् समीपे दृष्ट्वा सा प्रसन्ना अभवत् । तदा हंसः नलस्य गुणान् अकीर्तयत् । दमयन्ती नले मुग्धा अभवत् । दमयन्त्याः रूपस्य कीर्तिः सर्वत्र प्रसृता आसीत् । केचित् देवाः अपि ताम् परिणेतुम् अवाञ्छन् । परम् नले तस्याः रुचिम् दृष्ट्वा ते असीदन् । यदा स्वयंवरः अभवत् तदा देवाः अपि नलस्य रूपम् धारयित्वा तत्र आगच्छन् । स्वयंवरे अनेकान् नलान् दृष्ट्वा दमयन्ती विस्मिता अभवत् । तदा काचित् युक्तिः तस्याः बुद्धिसरणिम् अवातरत् यत् देवाः तु छायया रहिताः भवन्ति । तदन सा छायया सहितम् नलम् पुष्प-मालया आर्चत् । शब्दार्थाः आखेट: ॥ लुब्ध ॥ 11 सविनयम् हितम् शिक्षा शिकार लालच-भरा = नम्रतापूर्वक जमी = भलाई फिर राजा की बेटी काम मा ॥ (hunting) (greedy) (humbly) (welfare) (again) (princess) (in front of) (virtue) (narrate) (palace) ॥ राजकुमारी पुरः गणः कीर्तय प्रासादः ॥ ॥ JUT ॥ वर्णन करना = महल | की ॥
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy