SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कि - जानी Teaching Point: जाना (i) चित् suffix नवमः नलः दमयन्ती च पाठः आखेटः लुब्ध सविनयम् हितम् पुनः राजकुमारी परः गुणः कीर्तय प्रासादः मुग्ध रूपम् प्रसृत परि+नी रुचिः स्वयंवरः छाया बुद्धिसरणिम्अव+तू रहित तदनु सहित पुष्प-माला कश्चित् नृपः आसीत् । तस्य अभिधानम् नलः आसीत् । एकदा सः आखेटाय वनमगच्छत् । तत्र सः कंचित् हंसम् अपश्यत्.। हंसः स्वर्ण-वर्णः आसीत् । नपस्य लुब्धाम् दृष्टिम् दृष्ट्वा हंसः तस्मै सविनयम् अकथयत्-"भोः नृप, माम् मा मारय । अहम् तव किञ्चित् हितम् करिष्यामि ।" नृपः अवदत्-"रे, त्वम् किम् हितम् करिष्यसि ?" हंसः पुनः अवदत्-"विदर्भस्य राजकुमारी दमयन्ती अतीव सुन्दरी । तस्याः पुरः अहम् तव गुणान् कीर्तयिष्यामि ।" एवम् कथयित्वा सः विदर्भ-देशम् अगच्छत् । तस्मिन् काले दमयन्ती प्रासादे 22
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy