SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ malities 4 अनुज:- पश्यामि । पश्य, पश्य, तत्र जलाशये हंसाः तरन्ति । रे ! सः हंसः तु स्वर्ण-वर्णः ! सुन्दरः सः । जनक:- बालाः, क्रमेण एकम् एकम् जन्तुम् पश्यत । एषः गण्डकः अतीव बलयुक्तः ! जलस्य समीपे एव सदा तिष्ठति । अनुज:- तात, अहम् चिन्तयामि यत् तम् मारयितुम् न कः अपि समर्थः अस्ति ? अग्रजः - कथं न? तत्र महापंजरके सिंहम् पश्य । सः तु जन्तुराजः अस्ति । गण्डकः वा स्यात् गजः वा स्यात् । सिंहः क्षणेन एव तम् नाशयितुम् समर्थः अस्ति । राधा:- तात, ये जन्तवः अत्र वसन्ति, तेषाम् भोजनस्य व्यवस्था कस्य कार्यमस्ति ? जनकः- तत्र प्रत्येकम् जन्तवे सेवकः भवति । सः एव जन्तोः भोजनस्य रक्षणस्य च कार्यम् करोति । अनुज:- तात, वयम् तु श्रान्ताः स्मः । उपविशाम । भोजनम् कृत्वा अन्यान् जन्तून् द्रक्ष्यामः । जन्तुशाला अलम् विस्तरः ॥ ॥ ॥ = = (ते भोजनाय उपविशन्ति ) शब्दार्थाः चिड़ियाघर बस, कोई आवश्यकता नहीं विस्तार 30 (zoo ) (needless, enough) (explanation)
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy