SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Teaching Point:. (i) 'किम्, यत्, अन्य-declension अष्टमः जन्तुशाला पाठः जन्तुशाला अलम् विस्तरः प्रवेश-पत्रम् तातः विशालकायः गण्डकः प्रथमम् विविध-वर्ण चटकः स्वर्ण-वर्ण अतीव बलयुक्त महापंजरकः जन्तुराजः व्यवस्था रक्षणम् श्रान्त अनुजः- अस्माकम् जनकः अस्मान् अत्र किमर्थम् आनयत्? अग्रजः- किम् न अवगच्छसि? जन्तुशाला एषा।) अनुजः- अत्र के जन्तवः सन्ति? अग्रजः- अलम् विस्तरेण, स्वयमेव द्रक्ष्यसि । आगच्छ । प्रथमम् (जनकः प्रवेश-पत्राणि अधिगत्य बालैः सह गच्छति) अनुजः- तात, कः एषः विशालकायः? राधाः- गण्डकः एषः । प्रथमम् एतान् विविध-वर्णान् चटकान् तु पश्य । 29
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy