SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सुनीलः - किम् वृद्धाः अपि व्यायामम् कुर्युः ? oel Kare Malladding प्राचार्य: - आम्, ते अपि यथाशक्ति व्यायामम् कुर्युः । किञ्च, जनाः ईश्वरम् अपि अर्चेयुः । तेन हृदयम् शुद्धम् भवति । शुद्धम् हृदयम् अपि स्वास्थ्याय आवश्यकम् । अपरम् च जनाः स्वास्थ्य वर्धकानि खाद्यानि एव खादेयुः । मुहुर्मुहुः न खादेयुः । भोः छात्राः, यूयम् अपि समये एव पठेत, समये एव च क्रीडेत । समये एव शयनम् कुर्यात । समये एव च उत्तिष्ठेत । समये एव कार्याणि कृत्वा जनः स्वास्थ्यम् विन्दति । शब्दार्थाः वी रक्षा सुखम् समर्थ अर्ज उत्+नी (नय्) उपायः तथाहि ॥ ॥ ॥ |||||| 14 रक्षा सुख योग्य कमाना उन्नत करना उपाय जैसे 44. (protection) (comfort) (capable) (to earn) (to uplift) (device) (for example) Fisti
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy