________________
Teaching Point : (1) विधिलिंङ्
चतुर्थः
स्वास्थ्यस्य रक्षा
पाठः
अर्ज उत्+नी (नय) तथाहि प्राक् प्रातर्विधिः ततः दन्तः धावनम् शोधकम् यथाशक्ति
किञ्च अपरम् खाद्यम् मुहुर्मुहुः शयनम्
प्राचार्यः -सर्वत्र जनाः सुखम् वाञ्छन्ति । शरीरेण स्वस्थाः जनाः एव सुखम् अधिगन्तुम् सफलाः भवन्ति । स्वस्थाः जनाः एव पठितुम् क्रीडितुम् च समर्थाः भवन्ति । स्वस्थाः धनम् अर्जन्ति । ते एव देशम् उन्नयन्ति ।।
एकः छात्रः -स्वास्थ्यस्य रक्षायै वयम् किम् कुर्याम ?
प्राचार्यः –मोहन, उपविश। उपायान् अपि वदिष्यामि । तथाहि-जनः सदा सूर्योदयात् प्राक् उत्तिष्ठेत् । प्रातर्विधिम् कृत्वा व्यायामम् कुर्यात् । व्यायामेन शरीरस्य शक्तिः वृद्धिम् गच्छति । ततः दन्तानाम् धावनम् कृत्वा स्नानम् कुर्यात् । स्नानाय स्वच्छम् जलम् आवश्यकम् अस्ति । शोधकस्य प्रयोगम् प्रतिदिनम् न कुर्यात् । ततः निर्मलानि वस्त्राणि धारयेत् ।