SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ लगुडस्य मध्यभागम् मुखेन अधिगमिष्यसि। तदा आवाम् लगुडेन सह उत्पतिष्यावः। परम् त्वम् मार्गे किम् अपि न वदिष्यसि, अन्यथा त्वम् नीचैः पतिष्यसि।" ते त्रयः एवम् एव अकुर्वन्। हंसौ च कच्छपेन लगुडेन सह आकाशे उदपतताम्। सान मार्गे ग्रामस्य जनाः एतम् आश्चर्यम् आकाशे अपश्यन्। तत्र च कोलाहलः अभवत्। कोलाहलम् आकर्ण्य कच्छपः तस्य कारणम् प्रष्टुम् प्रयत्नम् अकरोत्। तदा एव सः नीचैः अपतत् प्राणान् च अत्यजत्। शब्दार्थाः शुष हंस कच्छपः कछुआ (tortoise) निदाघः गर्मी (summer) सूखना (to dry) व्याकुलः व्याकुल (perplexed, grieved) हंसः (swan) अन्यत्र कहीं और (somewhere else) सम् + भू (भव्) सम्भव होना (to be possible) लगुडः छड़ी (stick) मध्यभागः बीच वाला भाग (middle part) अन्यथा नहीं तो (otherwise) आश्चर्यः आश्चर्य (surprise) कोलाहलःPIs रजत शोर माध्याय (noise) प्राणः । = जीवन ।। is (life) नया धातु (New verb-root)- शुष् (2) मा . उपसर्ग-युक्त धातु (Verb-root with prefix)- सम् + भूमाता नए अव्यय (New avyayas)- अन्यत्र, अन्यथा कडाका वजन विशेषः- प्राण शब्द का प्रयोग सदा बहुवचन में ही होता है। (The word प्राण is always used in plural.) 5 STESU 74
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy