________________
चतुर्विंशतितमः
पाठः
मूर्खः कच्छपः
कच्छपः निदाघः शुष् व्याकुल हंसः अन्यत्र सम् + भू(भव्) लगुडः मध्यभागः आश्चर्यः कोलाहलः प्राणः
छ
एकः कच्छपः आसीत् । सः सरोवरे वसति स्म। एकदा निदाघे सरोवरस्य जलम् अशुष्यत् । जलम् बिना कच्छपः व्याकुलः अभवत्।
तस्य कच्छपस्य द्वौ हंसौ मित्रे आस्ताम् । तौ कच्छपम् व्याकुलम् दृष्ट्वा तम् अपृच्छताम् -“भोः मित्र, त्वम् किमर्थम् व्याकुलः भवसि । एकः उपायः अस्ति। आवाम् त्वाम् अन्यत्र नयावः । "
कच्छपः प्रत्यवदत् -“कथम् एतत् सम्भवति। अहम् उत्पतितुम् न प्रभवामि।"
हंसौ अवदताम्-“आकर्णय, आवाम् लगुडम् आनेष्यावः। त्वम्
73