SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतितमः पाठः मूर्खः कच्छपः कच्छपः निदाघः शुष् व्याकुल हंसः अन्यत्र सम् + भू(भव्) लगुडः मध्यभागः आश्चर्यः कोलाहलः प्राणः छ एकः कच्छपः आसीत् । सः सरोवरे वसति स्म। एकदा निदाघे सरोवरस्य जलम् अशुष्यत् । जलम् बिना कच्छपः व्याकुलः अभवत्। तस्य कच्छपस्य द्वौ हंसौ मित्रे आस्ताम् । तौ कच्छपम् व्याकुलम् दृष्ट्वा तम् अपृच्छताम् -“भोः मित्र, त्वम् किमर्थम् व्याकुलः भवसि । एकः उपायः अस्ति। आवाम् त्वाम् अन्यत्र नयावः । " कच्छपः प्रत्यवदत् -“कथम् एतत् सम्भवति। अहम् उत्पतितुम् न प्रभवामि।" हंसौ अवदताम्-“आकर्णय, आवाम् लगुडम् आनेष्यावः। त्वम् 73
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy