SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशतितमः । बुद्धेः शक्तिः पाठः अभिधानम् मृगः .एकदा मृगराजः क्रमेण स्वयम् तृत शशकः वार: andorse अन्यः वनराजः प्रतिबिम्ब: बलम एकः सिंहः आसीत्। तस्य अभिधानम् भासुरकः आसीत्। सः प्रतिदिनम् अनेकान् मृगान् मारयति स्म। एकदा सर्वे मृगाः तस्य समीपे अगच्छन् अवदन् च- 'हे मृगराज, त्वम् अनेकान मृगान् प्रतिदिनम् मारयसि। त्वम् तान् न मारय। प्रतिदिनम् क्रमेण एकः मृगः स्वयम् एव तव समीपे आगमिष्यति। तम् खादित्वा त्वम् तृप्तः भव।' सिंहः प्रत्यवदत्-‘एवम् अस्तु'। तदा प्रतिदिनम् एकः मृगः तत्र आगच्छति रम। सिंहः च तम् खादति स्म। एकदा शशकस्य वारः आसीत्। सः मार्गे एकम् कूपम् अपश्यत् सिंहस्य समीपे गत्वा च अवदत्-हे वनराज, वने एकः अन्यः सिंह अपि वसति। सः कथयति-अहम् वनराजः, न तु भासुरकः। तत् आकर्ण्य भासुरकः अक्रुध्यत्। 70
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy