SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आचार्यः - युद्धस्य समये कृषकाः, उद्योगपतयः, अध्यापकाः छात्राः च सर्वे एव देशम् रक्षितुम् प्रयत्नम् कुर्वन्ति। कृषकाः कृषिम् वर्धयन्ति, उद्योगपतयः उत्पादनम् वर्धयन्ति। अध्यापकाः जनेभ्यः प्रेरणाम् यच्छन्ति। छात्राः प्रशिक्षणम् अधिगच्छन्ति, सैनिकाः च भवन्ति। भोः छात्राः, अधुना अवगच्छथ न वा? छात्राः - आम्, गुरुदेव। अवगच्छामः। आचार्यः - भोः छात्राः, यूयम् अपि देशभक्ताः स्त। शब्दार्थाः यत् (that conjunction) (attack) || (but) || (border-area) (work) (industrialist) (effort) कि आक्रमणम् हमला परम् परन्तु सीमान्त-प्रदेशः सीमा का प्रदेश कार्यम्म क म कामी उद्योगपतिः फैक्ट्री का मालिक प्रयत्नः कोशिश कृषिः खेती-बाड़ी बढ़ाना उत्पादनम् उत्पादन प्रेरणा बायका = प्रेरणा प्रशिक्षणम् ट्रेनिंग वा अथवा देशभक्तः देशभक्त (agriculture) वर्धय (to increase) (production) (inspiration) (training) (or) (patriot)
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy