SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ एकविंशतितमः पाठ: देशस्य रक्षा यत् आक्रमणम् सीमान्त- प्रदेशः कार्यम् उद्योगपतिः प्रयत्नः कृषिः वर्धय् उतपादनम् प्रेरणा प्रशिक्षणम् देशभक्तः छात्राः ng to saICHE आचार्यः छात्राः आचार्यः छात्राः — gna Ang भोः गुरु देव, भवान् अकथयत् यत् वयम् भारतम् अरिभ्यः रक्षिष्यामः। अस्माकम् अरिः कः अस्ति ? यः देशः असमाकम् देशे आक्रमणम् करिष्यति, सः एव देशः अस्माकम् अरिः भविष्यति। परम् देशम् तु सैनिकाः रक्षन्ति, वयम् कथम् रक्षाम ? सैनिकाः तु सीमान्त-प्रदेशेषु युद्धम् कुर्वन्ति । परम् नगरेषु ग्रामेषु च उषित्वा वयम् एव रक्षायाः कार्यम् कुर्मः । कथम् एतत्। 62
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy