SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ एतौ सेवको बालान् रक्षताम्। एतौ मयूरौ उपवने नृत्यताम्। एषः गायकः एषा गायिका च गायताम्। एषः छात्रः एषा छात्रा च देवम् अर्चताम्। एषः अध्यापकः एषा अध्यापिका च पाठयताम्। एतौ मुनी आश्रमे यजताम्। एतौ पथिको प्रातः चलताम्। वयम् अपि पथिकैः सह गमिष्यामः। आवाम् तानि रुप्यकाणि गणयामः। सः अपि तानि गणयतु। एतौ भक्तौ प्रातः देवालये स्ताम्। (शब्दार्थाः) आरक्षकः (policeman) लाका सिपाही (वे दोनों हों स्ताम् || (may they two) bc कक्षा || कक्षा (class) उपवनम् || बाग अध्यापकः STEE 1199 (garden) (teacher) 5 E (to teach) (to worship) अध्यापक पढ़ाना यज्ञ करना पाठ्य यज् नए धातु (New verb-roots)- पाठ्य (1), यज् (2) नए रूप (New Noun & Pronoun)- कक्षा - लता के समान (like लता) एतत् - तद् के समान (like तद्) अभ्यासः मौखिकम् 1. नीचे लिखी क्रियाओं के साथ कर्त्ता लगाइये। (Add subject form to the following verbs) खनताम्, गमिष्यामः, नयताम्, रचयतु, नमत, अगच्छन्, सीव्यतु, गायताम् 34
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy