SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ शाyि द्वादशः लोट-लकारः पाठः समयमा शरशी मावनाकामना बजाकार (प्रथमपुरुषः द्विवचनम्): मागणपणात आरक्षकः स्ताम् कक्षा उपवनम् अध्यापकः पाठय् यज् एते नयताम्। एते बालिके नयताम्। एते बालिके पुस्तकानि नयताम्। एतौ दण्डयताम्। एतौ आरक्षकौ दण्डयताम्। एतौ आरक्षकौ दुष्टान् दण्डयताम्। (TIRHIV एतौ खनताम्। एतौ श्रमिकौ खनताम्। एतौ श्रमिकौ भूमिम् खनताम्। एतौ तत्र स्ताम्। एतौ बालौ अत्र स्ताम्। एतौ बालौ कक्षायाम् स्ताम्। N . 7 एषः बालः नमतु। एतौ बालौ नमताम्। एषा बाला पठतु। एते बाले पठताम्। एषः वीराः अस्तु। एतौ वीरौ स्ताम्। 33
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy