SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सः छात्रः अपठत्। सा छात्रा अपठत्। सः भक्तः तत्र आसीत्। आस्ताम्। रामः लक्ष्मणः च वनम् अगच्छताम्। सीता अपि रामेण सह अगच्छत्। तत्र रावणः सीताम् अहरत् । तौ वीरौ सीताम् अगवेषयताम्। तौ रावणम् अमारयताम्, सीताम् च अविन्दताम् । तौ प्रसन्नौ अभवताम्। सीता अपि प्रसन्ना अभवत् । UP to पञ्जरकः हयः खन् abud owl or श्रमिकः धरा आस्ताम् = = पिंजरा कल (बीता हुआ) → खोदना शब्दार्थाः = भूमि मज़दूर तौ छात्रौ अपठताम्। ते छात्रे अपठताम्। तौ भक्तौ तत्र (वे दो) थे / थीं 72 (cage) (yesterday) (to dig) (labourer, worker) (ground) (they two were )
SR No.022545
Book TitleSanskrit Sopanam Part 02
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy