SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रातः दिनस्य आरम्भः भवति । मोहनः मम गृहम् आगच्छति । मोहनः मम मित्रम् अस्ति । मोहनः अहम् च उद्यानम् गमिष्यावः। आवाम् तत्र परस्परं खेलिष्यावः । शब्दार्थाः For emmal islifiesvid) विद्यालयः गन्धः मधुर वर्ण: दिनम् apnhd hortist = मीठा T tiwayatq b= रंग S ym to_sme= दिन emen erit el मेरा b list asail erit to = तेरा = उसका spaswoll erii to lema era. तस्य (पुं.) HO तस्याः (स्त्री.) नाम आरम्भः मम 1 bas = स्कूल (school) qa otni etslans (smell) PIPES Fer तव = = उसका = नाम = आरम्भ अभ्यासः (sweet) (colour) (day) (my) (your) (his) (her) (name) (beginning) मौखिकम् BTHTRE 1. पढ़िए और अर्थ बताइए (Read and tell the meanings) ग्रामस्य नायकः गच्छति । उद्यानस्य भूषणम् पुष्पाणि सन्ति । मम विद्यालयः तत्र अस्ति । अहम् मोहनस्य मित्रम् अस्मि । 2. निम्नलिखित शब्दों की संस्कृत बताइए (Give Sanskrit equivalents) - रंग (colour), उसका (स्त्रीलिंग) (her), मेरा (my), नाम (name), शेर का (lion's), दो बालकों का (of two boys) । लिखितम् 3. हिंदी में अर्थ लिखिए (Give the meanings in English) – विद्यालयस्य छात्राः धावन्ति । तव जनकः आगच्छति । प्रातः दिनस्य आरम्भः भवति । गजानाम् भोजनम् किम् भवति ? शकटस्य चक्रे चलतः । 57
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy