SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ किम् त्वम् अध्यायः 21 कककककक सम्बन्धकारकम् (पष्ठी विभक्तिः) वर्णः मधुर विद्यालयः गन्धः ernoolliw teritond entom emoo cals liwan नाम आरम्भः नृपस्य सेवकः गच्छति । Phiwall of arth saU) नगरस्य वैद्यौ आगच्छतः । बालयोः गृहम् अत्र अस्ति । पादयोः पादत्राणे तत्र स्तः । कृषकयोः गृहम् तत्र अस्ति । दिनम् मम Eps विद्यालयस्य छात्राः धावन्ति । -lood-ason Tue मकान हंसानम् वर्णः श्वेतः भवति । पिकानाम् वर्णः कृष्णः भवति । काकानाम् अपि वर्णः कृष्णः भवति T एकी पिकस्य मुखम् कृष्णम् अस्ति । छात्रयोः पाठशाला कुत्र अस्ति ? पुष्पाणाम् गन्धः मधुरः भवति । गा Page leddiy diflit ed सः तव मित्रम् । तस्य नाम किम् अस्ति ? सः मम मित्रम् । तस्य नाम प्रदीपः अस्ति । सा तस्याः मित्रम् । तस्याः नाम किम् अस्ति ? सा तस्याः मित्रम् । तस्याः नाम शीला अस्ति । 56 हि तस्य TSTE TER TO TTS THA तिव तस्याः
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy