SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ शब्दार्थाः खड्गः = तलवार = जीना = पैर जीव पादः दा (यच्छ्) तापसः आ+गम् (गच्छ) = देना (sword) (to be alive) (foot) (to give) (ascetic) (to come) शहा (father) SLEGA (with) का = तपस्वी आना पिता साथ जनकः सह अभ्यासः मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings)- शारी छात्रा जलम् हस्तेन पिबति । नराः मित्रैः सह खेलन्ति । वयम् शस्त्रम् द्रक्ष्यामः। श्वेतः हंसः कमलम् पश्यति । यूयम् ग्रामम् शकटेन गच्छथ। ते उद्यानम् पादाभ्याम् आगच्छतः। 2. पढ़िए और अर्थ बताइए (Read and tell the meanings) ते अत्र आगमिष्यन्ति । बालाः भोजनम् खादिष्यन्ति । वयम् हस्ताभ्याम् जलम् पास्यामः। ताः नेत्राभ्याम् पुस्तकानि पठिष्यन्ति । त्वम् कलमेन लेखान् लेखिष्यसि । वयम् रुप्यकानि यच्छामः। लिखितम् 3. हर एक शब्द से एक वाक्य बनाइए (Use each word in a sentence) कुक्कुरम्, परस्परम्, श्यामः, सैनिकान्, भूषणम्, वस्त्राणि। 4. रिक्त स्थानों की पूर्ति कीजिए (Fill in the blanks) - ललनाः . . . . . . . . . . . आगच्छन्ति। सः प्रातः . . . . . . . . . . गच्छति।
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy