SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18 करणकारकम् (तृतीया विभक्तिः ) जीव् दा (यच्छ्) आ+गम् (गच्छ) खड्गः पादः तापसः जनकः सह छात्राः कलमेन लिखन्ति। सैनिकाः खड़गेन रक्षन्ति। अश्वाः घासेन जीवन्ति। वयम् नेत्राभ्याम् पश्यामः। वयम् पादाभ्याम् चलामः। वयम् हस्ताभ्याम् नमामः। सिंहाः पादैः धावन्ति। तापसाः फलैः जीवन्ति। ते शकटैः आगच्छन्ति। EPTET (egainsameriller गजः जलेन जीविष्यति।। बालौ कलमाभ्याम् लेखिष्यतः। विडालाः पादैः धाविष्यन्ति। कृषकः ग्रामम् गच्छति, सः तत्र अश्वेन गच्छति। हंसः जलम् पिबति, सः तत् मुखेन पिबति। छात्राः छात्रैः सह खेलन्ति। भोजनेन सह जलम् अस्ति। बालः जनकेन सह गच्छति। वैद्येन सह सेवकः आगच्छति। Halnelderinita 47
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy