SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ शब्दार्थाः र लेखः eni.bisuper = लेख पथिक: motoraire = यात्रीमा दुग्धम् indantbs = दूध । भोजनम् = भोजन घासःtiaau = घास ग्रामः arerdisast = गाँव एषः (पुं.) = यह कूपः = कूआँ विना = बिना (essay, article) त (traveller) यहि (milk) (food) (grass) (village) (this) (water-well) (without) अभ्यासः मौखिकम् 1. पढ़िए और अर्थ बताइए (Read and tell the meanings) छात्राः लेखम् लेखिष्यन्ति पठिष्यन्ति च । वयम् फलानि न खादामः । सः मयूरम् पश्यति । नृपः सेवकम् वदति। कलाकाराः उद्यानम् गच्छन्ति। लिखितम् 2. प्रत्येक वाक्य दो-दो बार लिखिए (Write each sentence two times) - शकटः ग्रामम् गमिष्यति । तौ पुस्तकम् पठतः। बालाः सिंहम् पश्यन्ति । अहम् हस्तम् पश्यामि। 3. कोष्ठक में दिए शब्द में उचित विभक्ति लगाकर वाक्य पूरा कीजिए (Affix appropriate vibhakti to the words within parenthesis and complete the sentences) – नराः ...२० (पथिक) पश्यन्ति। शिक्षकः ..... (पुस्तक) पठति। बालाः ...... (दुग्ध) पिबन्ति। वयम् ....... (फल) खादामः। (भोजन) खादिष्यथ। यूयम् । 45
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy