SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17 09.036 ara ow हि कर्मकारकम् (द्वितीया विभक्तिः) लेखः पथिकः दुग्धम् भोजनम् घास: ग्रामः law Jains ont a बालः लेखम् लिखति। बालः लेखौ लिखति । बालः लेखान् लिखति । पथिकः सिंहम् पश्यति । पथिकः सिंहौ पश्यति । पथिकः सिंहान् पश्यति । बालिका फलम् खादिष्यति । बालिका फले खादिष्यति । बालिका फलानि खादिष्यति । sara pint of alene कृष्णः दुग्धम् पिबति । बालौ भोजनम् खादतः । अश्वाः घासम् खादन्ति । सः जलम् पिबति । त्वम् जलम् पिबसि । अहम् जलम् पिबामि । ow eaon Boy to 10 एषः ग्रामः अस्ति, रामः ग्रामम् गच्छति । एषः कूपः अस्ति, पद्मा कूपम् गच्छति । छात्राः पुस्तकम् विना न पठिष्यन्ति । पथिकाः भोजनम् विना न चलिष्यन्ति । 44 24 कूपः विना
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy