SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अध्यायः 7 बालिका खेलति । बालिके खेलतः । बालिकाः खेलन्ति । कन्या वदति । कन्ये वदतः । कन्याः वदन्ति । उमा हसति । कन्ये चलतः ललनाः वदन्ति । गम् (गच्छ) कन्या (ons) सा गच्छति । ते अपि गच्छतः । ताः तु न गच्छन्ति । सा शारदा अस्ति । ते छात्रे स्तः । ताः ललनाः सन्ति । प्रथमपुरुष-स्त्रीलिंगम् क (oninssmont (nemow Pail of - (dailon (Indanga arouat slim gning one chip उमा छात्रा अस्ति । leega ots removy einebule else? ute al lag उमा प्रभा च छात्रे स्तः । bei noget smow anT उमा प्रमा प्रभा च छात्राः सन्ति । सा ते 17 ताः च सा अध्यापिका अस्ति । सा वदति । ताः बालिकाः सन्ति, ताः अपि वदन्ति । सः अध्यापकः अस्ति, सः वदति । ते बालकाः सन्ति, ते अपि वदन्ति ।
SR No.022544
Book TitleSanskrit Sopanam Part 01
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy