SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्र भाग-४ / अध्याय-८ સૂત્ર-૧૦ उदकराजिसदृशो नाम यथोदके दण्डशलाकाऽङ्गुल्यादीनामन्यतमेन हेतुना राजिरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदुषोऽप्रमत्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसदृशः, तादृशं क्रोधमनुसृता देवेषूपपत्तिं प्राप्नुवन्ति । येषां त्वेष चतुर्विधोऽपि न भवति ते निर्वाणं प्राप्नुवन्तीति । मानः, स्तम्भः, गर्वः, उत्सेकः, अहङ्कारः, दर्पः, मदः, स्मय इत्यनर्थान्तरम् । तस्यास्य मानस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा शैलस्तम्भसदृशः, अस्थिस्तम्भसदृशः, दारुस्तम्भसदृशः, तृणस्तम्भसदृश इति । एषामुपसंहारो निगमनं च क्रोधनिदर्शनैर्व्याख्यातम् । - माया, प्रणिधिः, उपधिः, निकृतिः, आवरणं, वञ्चना, दम्भः, कूटम्, अतिसन्धानम्, अनार्जवम् इत्यनर्थान्तरम् । तस्या मायायास्तीवादिभावाश्रितानि निदर्शनानि भवन्ति । तथ - वंशकुडङ्गसदृशी, मेषविषाणसदृशी, गोमूत्रिकासदृशी, निर्लेखनसदृशीति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते । - भाष्यार्थ :त्रिद्विषोडशनवभेदा लोभो, रागो, गार्ध्यं, इच्छा, मूर्च्छा, स्नेहः, काङ्क्षा, अभिष्वङ्ग इत्यनर्थान्तरम्, तस्यास्य लोभस्य तीव्रादिभावाश्रितानि निदर्शनानि भवन्ति । तद्यथा लाक्षारागसदृशः, कर्दमरागसदृशः, खञ्जन(कुसुम्भ ?)रागसदृशः, हरिद्रारागसदृश इति । अत्राप्युपसंहारनिगमने क्रोधनिदर्शनैर्व्याख्याते । एषां क्रोधादीनां चतुर्णां कषायाणां प्रत्यनीकभूताः प्रतिघातहेतवो भवन्ति । क्रोधस्य, मार्दवं मानस्य, आर्जवं मायायाः, सन्तोषो लोभस्येति ।।८ / १० ।। क्षमा लोभस्येति ।। गजे, सोज जने नवलेही यथाभ छे. ૨૧ - તે ક્રમ જ સ્પષ્ટ કરે છે મોહનીયનો બંધ બે પ્રકારનો છે. દર્શનમોહનીય નામનો અને ચારિત્રમોહનીય નામનો. ત્યાં=દર્શનમોહનીય અને ચારિત્રમોહનીયમાં, દર્શનમોહનીય નામનો મોહ ત્રણ ભેદવાળો છે. તે આ પ્રમાણે – મિથ્યાત્વરૂપે વેદન કરવા યોગ્ય કર્મ મિથ્યાત્વવેદનીય, સમ્યક્ત્વરૂપે વેદન કરવા યોગ્ય કર્મ સમ્યક્ત્વવેદનીય (અને) સમ્યક્ત્વમિથ્યાત્વરૂપે વેદન કરવા યોગ્ય કર્મ સમ્યગ્મિથ્યાત્વવેદનીયકર્મ. 'इति' शब्द हर्शनमोहनीयना 3 लेहनी समाप्ति भाटे छे. - ચારિત્રમોહનીય નામનો મોહ બે ભેદવાળો છે કષાયરૂપે વેદનીય અને નોકષાયરૂપે વેદનીય. 'इति' शब्द यारित्र मोहनीयना जे लेहनी समाप्ति भाटे छे.
SR No.022543
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2004
Total Pages298
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy