SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ૧૧૭ तत्वार्थाधिगमसूत्र लाग-२ | मध्याय-3 / सूत्र-3, ४ કષ્ટમય સ્થિતિનો વિચાર કરીને તે વિચારે છે હું મારું શુભશરીર કરું, જેથી તે શુભશરીરથી કાંઈક મને સુખ થાય. આ પ્રકારના પરિણામપૂર્વક તેઓ ઉત્તરવૈક્રિયશરીર બનાવે છે, પરંતુ નારકભવમાં પાપના ઉદયને કારણે બનેલું તે ઉત્તરવૈક્રિયશરીર પૂર્વના શરીર કરતાં પણ અશુભતર જ બને છે, તેથી દુઃખથી હણાયેલા મનવાળા નારકના જીવો દુઃખને દૂર કરવાની ઇચ્છાથી જે નવું શરીર વિદુર્વે છે તેનાથી અધિક જ દુઃખની પ્રાપ્તિ થાય છે; કેમ કે પોતાને પ્રાપ્ત થયેલા શરીરથી પણ અશુભતર એવા તે શરીરથી તેઓને माघ ४ हु:५. थाय छ, तेथी तो दु:प्रती।२ना हेतु वi शरी। नापी Adu नथी. 13/3|| सूत्र: परस्परोदीरितदुःखाः ।।३/४।। सूत्रार्थ : परस्पर GER :वा, ते नारो छ मेम सम्पय छे. 13/४|| भाष्य : परस्परोदीरितानि च दुःखानि नरकेषु नारकाणां भवन्ति, क्षेत्रस्वभावजनिताच्चाशुभात्पुद्गलपरिणामादित्यर्थः । तत्र क्षेत्रस्वभावजनितः पुद्गलपरिणामः शीतोष्णक्षुत्पिपासादिः, शीतोष्णे व्याख्याते, क्षुत्पिपासे वक्ष्यामः । अनुपरतशुष्केन्धनोपादानेनेवाग्निना तीक्ष्णेन प्रततक्षुदग्निना दन्दह्यमानशरीरा अनुसमयमाहारयन्ति ते सर्वपुद्गलानप्यास्तीव्रया च नित्यानुषक्तया पिपासया शुष्ककण्ठोष्ठतालुजिह्वाः सर्वोदधीनपि पिबेयुः, न च तृप्तिं समाप्नुयुस्ते वर्द्धयातामेव चैषां क्षुत्तृष्णे इत्येवमादीनि क्षेत्रप्रत्ययानि । परस्परोदीरितानि च, अपि चोक्तम्-'भवप्रत्ययोऽवधि रकदेवानाम्' (अ० १, सू० २२) इति, तन्नारकेष्ववधिज्ञानम् अशुभभवहेतुकं मिथ्यादर्शनयोगाच्च विभङ्गज्ञानं भवति, भावदोषोपघातात् तु तेषां दुःखकारणमेव भवति, तेन हि ते सर्वतः तिर्यगूर्ध्वमधश्च दूरत एवाजलं दुःखहेतून् पश्यन्ति यथा च काकोलूकमहिनकुलं चोत्पत्त्यैव बद्धवैरं तथा परस्परं प्रति नारकाः, यथा वा अपूर्वान् शुनो दृष्ट्वा श्वानो निर्दयं क्रुध्यन्त्यन्योऽन्यं प्रहरन्ति च, तथा तेषां नारकाणामवधिविषयेण दूरत एवान्योऽन्यमालोक्य क्रोधस्तीव्रानुशयो जायते दुरन्तो भवहेतुकः, ततः प्रागेव दुःखसमुद्घातार्ताः क्रोधाग्न्यादीपितमनसः अतर्किता इव श्वानः समुद्धता वैक्रियं भयानकं रूपमास्थाय तत्रैव पृथिवीपरिणामजानि क्षेत्रानुभावनितानि चायःशूलशिलामुशलमुद्गरकुन्ततोमरासिपट्टिशशक्तियोधनखड्गयष्टिपरशुभिण्डिमालादीन्यायुधान्यादाय करचरणदशनैश्चान्योऽन्यमभिघ्नन्ति, ततः
SR No.022541
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy