SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ॥ नमो नमः श्रीजैनागमाय ॥ * श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमारणरूप-प्राधारस्थानानि * ? ॐ सप्तमोऽध्यायः ॥ mmomnomnomnomnomnomnomnomnomon y मूलसूत्रम् हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्योविरतिव्रतम् ॥ ७-१॥ देशसर्वतोऽणुमहती ॥ ७-२॥ * तस्याधारस्थानम् (१) पंच महव्वया पण्णत्ता, तं जहा-सव्वाश्रो पाणाइवायाप्रो वेरमणं । जाव सव्वानो परिग्गहाम्रो वेरमरणं । पंचाणुव्वता पण्णत्ता, तं जहा-थूलामो पारणाइवायानो वेरमणं। थूलानो मुसावायानो वेरमणं थूलातो अदिन्नादारणाप्रो वेरमणं सदारसंतोसे इच्छापरिमाणे। [स्था. स्थान ५, उ. १, सू. ३८६] 卐 मूलसूत्रम् वनाः पञ्च पञ्च ॥७-३॥ * तस्याधारस्थानम्पंचजामस्य परणवीसं भावरणामो पण्णत्ता। [समवायाङ्ग समवाय २५] (१) तस्स इमा पंच भावणातो पढमस्स वयस्स होति पाणातिवाय वेरमणपरिरक्खणट्ठयाए। [प्रश्न व्या. १, संवर. सू. २३]] (२) तस्स इमा पंच भावरणामो वितियस्स वयस्स अलिअ वयणस्स वेरमणपरिरक्खरगट्टयाए । [प्रश्न व्या. २, संवर. सू. २५] (३) तस्स इमा पंच भावरणाम्रो ततियस्स होंति परदन्वहरण वेरमणपरिरक्खएट्ठयाए। [प्रश्न व्या. ३. संवर. सू. २६]
SR No.022535
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year2001
Total Pages268
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy