SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ( १५ ) सूरिपुंगवानां श्रुतशास्त्रीयां भक्ति पुरस्कृत्य मया किमपि लिखितमस्ति । नितरां शास्त्ररसस्नातनिष्णाताः भूत्वा भूयोभूयः स्वाध्यायसमुत्कर्ष समुन्नतं कतु लेखनी च लोकोत्तरहितैषिणीं विदधातु विधिज्ञाः सूरिवराः सुतरां भूयासुः । प्रात्मलेखनाचात्मलेखिनो स्वात्महस्तगता सुशोभते सर्वथा सर्वेषां । ___ इदं तत्त्वार्थसूत्रं श्रुतसिद्धान्तनिष्पन्नं, संसारक्षयकारणं, मुमुक्षूणां चात्मपथपाथेयं सदाहत्पादपीयूषं ज्ञानदर्शनचारित्रलालिते स्वाध्याय-तपः समाधिविभूषितं, प्रमेयप्रकाशपुजं पुरातनीपावनी-देववाणी-दुन्दुभिरूपं, शब्दब्रह्मपाँचजन्यं, गुरुसेवासमुपलब्धसौष्ठवतन्यं, यः कश्चित्, समुचितां श्रमणसंस्कृति ज्ञातुकामः सः शुद्धचेतसा च सुमेधया सततं पठेत्-पाठयेत् चैनं सूत्रं । सूत्रमेतत् शास्त्रज्ञनिष्ठानां नियामकं, निर्ग्रन्थ सिद्धान्तसारकलितं निगमागमन्यायनिर्मथितम् । विद्याविवेक-शौर्य-धैर्य-धनम्। नित्यं सेव्यं ध्येयं परिशीलनीयं च । अजस्रमभ्यासमुपेयुषा विद्यावता सूत्रकारेण प्रात्मनः स्मृतिपटलात् पटीयांसं शिक्षासंस्कारसमभिरूढं गोत्रगौरवं न त्यक्त। यद्यपि जातिकुलवित्तमदरहितं श्रामण्यं स्वीकृतं । सूत्रकारस्य महतीसूक्ष्मेक्षिका वर्तते-यथा-'निःशल्यो व्रती' या व्रतत्ववृत्तिता सा निःशल्यतायुक्ता स्यात् । यस्य शल्यत्वं छिन्न तस्य श्रामण्यं संसिद्धं । इत्थमनेकैः सूत्रः स्वात्मनः सुधीत्वं साधितं ख्यापितं च । इति निवेदयति महाशिवरात्रि, २ मार्च, १९६२ हरजी श्रीविद्यासाधकः पं. गोविन्दरामः व्यासः हरजी-वास्तव्यः '
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy