SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-३ क्रम सूत्र १. अधिकरणं जीवाऽजीवाः ।। ६-८ ।। २. अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ।। ६-१८ ।। ३. अव्रतकषायेन्द्रियक्रियाः पञ्चचतुः पञ्च पञ्चविंशति संख्याः पूर्वस्य भेदाः ।। ६-६ ।। ४. ५. षष्ठाध्यायस्य * प्रकारादिसूत्रानुक्रमणिका * ७. ८. प्रशुभः पापस्य ।। ६-४ ।। श्राद्यं संरम्भ-समारम्भाऽऽरम्भयोग-कृत-कारिता Sनुमत - कषाय- विशेषैस्त्रि-स्त्रि-स्त्रि श्चतुश्चैकशः ।। ६-६ ।। कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ।। ६-१५ ।। काय-वाङ्-मनः कर्मयोगः ।। ६-१ ।। केवल श्रुत-सङ्घ- धर्म - देवाऽवर्णवादो दर्शन मोहस्य ।। ६-१४ ।। ६. तत् प्रदोष-निह्नव मात्सर्या ऽन्तरायाऽऽसादनोपघाताज्ञानदर्शनावरणयोः ।। ६-११ ।। १०. तद्विपर्ययो नीचैर्वृत्यनुत्सेको चोत्तरस्य ।। ६-२५ ।। ११. तद्विपरीतं शुभस्य ।। ६-२२ ।। १२. तीव्र - मन्द-ज्ञाता ज्ञातभाव- वीर्याऽधिकररणविशेषेभ्यस्तद् विशेषः ।। ६-७ ।। पृष्ठ सं. १६ ३७ १० ७ २० ३५ १ ३३ २५ ४७ ४२ १५
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy