SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ६८ ] श्रीतत्त्वार्थाधिगमसूत्रे [ परिशिष्ट-२ पृष्ठसं. ३५ ३६ ३७ ३६ ४० सूत्राङ्क सूत्र कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य ॥ ६.१५ ।। १६. बह्वारम्भ-परिग्रहत्वं च नारकस्यायुषः ।। ६-१६ ॥ १७. माया तर्यग्योनस्य ।। ६-१७ ।। अल्पाऽऽरम्भ-परिग्रहत्व-स्वभावमार्दवा-ऽर्जवं च मानुषस्य ॥ ६-१८ ।। १६. निःशील-व्रतत्वं च सर्वेषाम् ।। ६-१६ ।। २०. सरागसंयम-संयमासंयमा-ऽकामनिर्जरा बालतपांसि देवस्य ॥ ६-२० ।। २१. योगवक्रता विसंवादनं चाऽशुभस्य नाम्नः ।। ६-२१ ।। २२. तद्विपरीतं शुभस्य ।। ६-२२ ॥ २३. दर्शनविशुद्धि-विनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्याग-तपसी-संघ-साधुसमाधि-वैयावृत्त्यकरण-महंदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यकापरिहाणि - मार्गप्रभावना प्रवचन वत्सलत्वमिति तीर्थकृत्त्वस्य ।। ६-२३ ।। २४. परात्मनिंदाप्रशंसे सदसद्गुणाच्छाद नोद्भावने च नीचैर्गोत्रस्य ॥ ६-२४ ।। २५. तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ।। ६-२५ ॥ २६. विघ्नकरणमन्तरायस्य ।। ६-२६ ॥ ॥ इति श्रीतत्त्वार्थाधिगमस्य षष्ठाध्याये सूत्रानुक्रमणिका ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy