SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ६६ श्री तत्त्वार्थाधिगमसूत्रे मूलसूत्रम् - परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २४ ॥ * तस्याधारस्थानम् जातिमदेणं कुलमदेणं बलमदेणं जावइस्सरियम देणं णीयागोयकम्मासरीर जावपयोगबन्धे । [ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश & सूत्र ३५१ ] मूलसूत्रम् तद्विपर्ययो नीचैर्वृत्यनुत्सेको चोत्तरस्य ।। ६-२५ ।। [ परिशिष्ट-१ मूलसूत्रम् * तस्याधारस्थानम् जातिश्रमदेणं कुलश्रमदेणं बलप्रमदेणं स्वप्रमदेणं तवप्रमदेणं सुयप्रमदेणं लाभश्रमदेणं इस्सरियं श्रमदेणं उच्चागोयकम्मा सरीरजावपयोगबंधे । [ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश & सूत्र ३५१ ] विघ्नकरणमन्तरायस्य ।। ६-२६ ।। * तस्याधारस्थानम् - दाणंतराएणं लाभंतराएणं भोगंतराएणं उवभोगंतराएणं वीरियंतराएणं अंतराइयकम्मा सरीरप्पयोगबन्धे । [ श्रीव्याख्याप्रज्ञप्ति शतक ८ उद्देश εसूत्र ३५१ ] ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य षष्ठाध्यायस्य जैनागमप्रमारणरूप श्राधारस्थानानि ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy