SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] षष्ठोऽध्यायः 卐 मूलसूत्रम् सरागसंयम-संयमासंयमा-ऽकामनिर्जरा-बालतपांसि देवस्य ॥ ६-२० ॥ * तस्याधारस्थानम् चउहि ठाणेहि जीवा देवाउयत्ताए कम्मं पगरेंति । तं जहा-सरागसंजमेणं, संजमासंजमेणं, बालतवोकम्मेणं, अकामणिज्जराए । ___ [श्रीठाणांगसूत्र स्थान ४ उद्देश ४ सूत्र ३७३ ] ॐ मूलसूत्रम् योगवक्रताविसंवादनं चाशुभस्य नाम्नः ॥ ६-२१॥ तद्विपरीतं शुभस्य ॥ ६-२२ ॥ * तस्याधारस्थानम् सुभनामकम्म सरीरपुच्छा, गोयमा ! काय उज्जुययाए भावुज्जुययाए भासुज्जुययाए अविसंवादणजोगेणं सुभनामकम्मा सरीरजावप्पयोगबन्धे, प्रसुभनामकम्मा सरीरपुच्छा, गोयमा ! कायप्रणुज्जवयाए जाव विसंवायणाजोगेणं असुभनामकम्मा जावपयोग बन्धे । [ श्रीव्याख्याप्रज्ञप्ति शतक ८, उद्देश ६ ] ॐ मूलसूत्रम् दर्शनविशुद्धिविनयसंपन्नता शील-व्रतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोग-संवेगौ शक्तितस्त्याग - तपसी, संघ - साधुसमाधि - वैयावृत्त्यकरणमहंदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यकापरिहाणि-मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकृत्त्वस्य ॥ ६-२३ ॥ * तस्याधारस्थानम् अरहतसिद्धपवयणगुरुथेरबहुस्सुए तवस्सीसु। वच्छलतया य तेसि अभिक्ख गाणोववोगे य ॥१॥ दसण विणए प्रापास्सए य सीलव्वए निरइयारं । खणलब तव च्चियाए वेयावच्चे समाहीय ॥२॥ अप्पुव्वणाणगहणे, सुयभत्ती पवयणे पभावरणया। एएहि कारणेहि, तित्थयरत्तं लहइ जीवो ॥ ३॥ [ श्रीज्ञाताधर्मकथाङ्ग अध्ययन ८ सूत्र ६४ ]
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy