SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] चतुर्थोऽध्यायः [ १०५ 卐 मूलसूत्रम् नारकाणां च द्वितीयादिषु ॥ ४-४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ।। ४-४४ ॥ * तस्याधारस्थानम्(१) सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहन्नेणं, दसवास सहस्सिया ॥ १६० ॥ तिण्णेव सागरा ऊ, उक्कोसेण वियाहिया । दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६१ ॥ [ उत्तराध्ययन सूत्र अध्ययन ३६ ] (२) एवं जा जा पुवस्स उक्कोसठिई अस्थि तानो तानो परमो परमो जहण्णठिई अव्वा । [ समन्वयकार ] 卐 मूलसूत्रम् भवनेषु च ॥ ४-४५ ॥ * तस्याधारस्थानम्भोमेज्जाणं जहण्णेरणं, दसवाससहस्सिया। [ उत्तराध्ययन सूत्र, अध्ययन-३६ गाथा-२१७ ] 卐 मूलसूत्रम् व्यन्तराणां च ॥ ४-४६ ॥ परा पल्योपमम् ॥ ४-४७ ॥ * तस्याधारस्थानम् वाणमंतराणं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहन्नेरणं वसवाससहस्साइं उक्कोसेणं पलिप्रोवमं । [ प्रज्ञापना० स्थितिपद-४ ]
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy