________________
[ परिशिष्ट-१
श्रीतत्त्वार्याधिगमसूत्रे तेवीसं सागराइं, उक्कोसेणं ठिई भवे । पढमम्मि जहन्नेणं, बावीसं सागरोवमा ॥ २३२ ॥ चउवीस सागराइं, उक्कोसेरणं ठिई भवे । वइयम्मि जहन्नेणं, तेवीसं सागरोवमा ॥ २३३ ॥ पणवीस सागराइं, उक्कोसेणं ठिई भवे । तइयम्मि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छवीस सागराइं, उक्कोसेणं ठिई भवे । चउत्थम्मि जहन्नेणं, सागरा पणुवीसई ॥ २३५ ॥ सागर सत्तवीसं तु, उक्कोसेणं ठिई भवे । पञ्चमम्मि जहन्नेणं, सागरा उ छन्वीसइ ॥ २३६ ॥ सागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे । छट्टम्मि जहन्नेणं, सागरा सत्तवीसइ ॥ २३७ ॥ सागरा प्रउणतीसं, उक्कोसेणं ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अट्टवीसइ ॥ २३८ ॥ तीसं तु सागराइं, उक्कोसेणं ठिई भवे । अट्ठमम्मि जहन्नेणं, सागरा अउण तीसई ॥ २३६ ॥ सागरा इक्कतीसं तु, उक्कोसेणं ठिई भवे । नवमम्मि जहन्नेणं, तीसई सागरोवमा ॥ २४० ॥ तेत्तीसा सागराई, उक्कोसेण ठिई भवे । चउसुवि विजयाईसु, जहन्नेणेक्कत्तीसई ॥ २४१ ॥ अजहन्नमणुक्कोसा, तेत्तीसं सागरोवमा । महाविमारणे सव्व? ठिई एसा वियाहिया ॥ २४२ ॥
[उत्तराध्ययन सूत्र अध्ययन ३६ ]
॥