SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ ] चतुर्थोऽध्यायः [ ६७ 卐 मूलसूत्रम् मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ ४-१४ ॥ * तस्याधारस्थानम् ते मेरु परियडंता पयाहिणावत्तमंडला सव्वे । अरणवट्ठियजोगेहिं चंदा सूरा गहगणा य ॥ १० ॥ [जीवाभि. तृतीय प्रति. उद्दे. २, सू. १७७] 卐 मूलसूत्रम् ___ तत्कृतः कालविभागः ॥ ४-१५ ॥ * तस्याधारस्थानम् (१) से केण?णं भंते ! एवं वुच्चइ-"सूरे प्राइच्चे सूरे", गोयमा ! सूरादियाणं समयाइ वा पावलयाइ वा जाव उस्सप्पिणीइ वा अवसप्पिणीइ वा से तेरण?णं जाव प्राइच्चे। ___ [व्या. प्रज्ञप्ति शत. १२, उ. ६] (२) से किं तं पमाणकाले ? दुविहे पण्णत्ते, तं जहा-दिवसप्पमाणकाले राइप्पमाणकाले इच्चाइ । __ [व्या. प्रज्ञप्ति श. ११, उ. ११, सू. ४२४, जम्बू. प्र., सूर्य प्र., चन्द्र प्र.] 卐 मूलसूत्रम् बहिरवस्थिताः ॥४-१६ ॥ * तस्याधारस्थानम् अंतो मणुस्सखेत्ते हवंति चारोवगाय उववण्णा । पञ्चविहा जोइसिया चंदा सूरा गहगणा य ॥ २१ ॥ तेण परं जे सेसा चंदाइच्चगहतारणक्खत्ता । नत्थि गई नवि चारो, अवट्ठिया ते गुणेयन्वा ॥ २२ ॥ [जीवाभिगम तृतीय प्रतिपत्ति उद्द. २, सूत्र १७७] 卐 मूलसूत्रम् वैमानिकाः ॥४-१७ ॥ * तस्याधारस्थानम्वेमारिणया। [व्याख्याप्रज्ञप्ति. शतक २०, सूत्र ६७५-६८२]
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy