SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीनेमि-लावण्य-दक्ष-सुशील ग्रन्थमालारत्न ८१ वा ॥ पूर्वधर-परमर्षि-सुप्रसिद्ध श्रीउमास्वातिवाचक-प्रवरेण विरचितम् ॐ श्रीतत्त्वार्थाधिगमसूत्रम् ॥ [ प्रथमोऽध्यायः ] - तस्योपरि - शासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपति-महाप्रभावशालि-परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकारसाहित्यसम्राट्-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर-शास्त्रविशारद - कविदिवाकरव्याकरणरत्न-परमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधरशास्त्रविशारद-साहित्यरत्न-कविभूषणेतिपदसमलङ्कृतेन प्राचार्यश्रीमद्विजयसुशीलसूरिणा - विरचिता - 'सुबोधिका टोका' एवं तस्य सरल हिन्दीभाषायां 'विवेचनं'. * प्रकाशक * श्री सुशील साहित्य-प्रकाशन समिति C/0 संघवी श्री गुणदयालचन्द भण्डारी राइका बाग, मु. जोधपुर (राजस्थान) wwww
SR No.022532
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1994
Total Pages166
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy