SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १० ] तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय : अध्याय के तेरहवें सूत्र में मति का नाम अभिनिबोध भी माना गया है । अतएव अभिनिबोध सम्बन्धी ज्ञान स्वभाव से ही आभिनिबोधिक ज्ञान हुआ । तत्प्रमाणे । अ० १ सू० १० आद्ये परोक्षम् । अ० १ सू० ११ प्रत्यक्षमन्यत् । अ० १ सू० १२ से किं तं जीवगुणप्पमाणे १, तिविहे पण्णत्ते, तं जहागाणगुणप्पमाणे दंसण गुणप्पमाणे - चरित्तगुणप्पमाणे । अनुयोगद्वारसूत्र १४४ दुविहे नाणे पण्णत्तं तं जहा - पच्चक्खे चैव परोक्खे चैव १, पच्चक्खे नाणे दुविहे पण्णत्ते, तं जहा - केवलणाणे चेव गोकेवलणाणे चेव २, गोकेवलणाणे दुविहे पण्णत्ते, तं जहाओहिणाणे चेव मणपज्जवणाणे चेव, परोक्खे गाणे दुविहे पण, तं जहा - आभिणिबोहियणाणे चेव, सुयणाणे चेव । छाया स्थानांगसूत्र स्थान २ उद्दे० १ सू० ७१. अथ किं तत् जीवगुणप्रमाणम् ? त्रिविधं प्रज्ञप्तं, तद्यथा – ज्ञानगुणप्रमाणं दर्शनगुणप्रमाणं चारित्रगुणप्रमाणम् ॥ द्विविधं ज्ञानं प्रज्ञप्तं, तद्यथा— प्रत्यक्षं चैव परोक्षञ्चैव । प्रत्यक्षं ज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - - केवलज्ञानञ्चैव नोकेवलज्ञानञ्चैव । नोकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा— अवधिज्ञानं चैव मनःपर्ययज्ञानञ्चैव । परोक्षं ज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - श्रभिनिबोधिकज्ञानं चैव श्रुतज्ञानं चैव ॥ प्रश्न - जीव का गुण प्रमाण क्या है ? उत्तर - वह तीन प्रकार का है, ज्ञानगुणप्रमाण, दर्शन गुणप्रमाण, और चारित्र - गुणप्रमाण ।
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy