________________
१० ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
अध्याय के तेरहवें सूत्र में मति का नाम अभिनिबोध भी माना गया है । अतएव अभिनिबोध सम्बन्धी ज्ञान स्वभाव से ही आभिनिबोधिक ज्ञान हुआ ।
तत्प्रमाणे ।
अ० १ सू० १०
आद्ये परोक्षम् ।
अ० १ सू० ११
प्रत्यक्षमन्यत् ।
अ० १ सू० १२
से किं तं जीवगुणप्पमाणे १, तिविहे पण्णत्ते, तं जहागाणगुणप्पमाणे दंसण गुणप्पमाणे - चरित्तगुणप्पमाणे ।
अनुयोगद्वारसूत्र १४४
दुविहे नाणे पण्णत्तं तं जहा - पच्चक्खे चैव परोक्खे चैव १, पच्चक्खे नाणे दुविहे पण्णत्ते, तं जहा - केवलणाणे चेव गोकेवलणाणे चेव २, गोकेवलणाणे दुविहे पण्णत्ते, तं जहाओहिणाणे चेव मणपज्जवणाणे चेव, परोक्खे गाणे दुविहे पण, तं जहा - आभिणिबोहियणाणे चेव, सुयणाणे चेव ।
छाया
स्थानांगसूत्र स्थान २ उद्दे० १ सू० ७१. अथ किं तत् जीवगुणप्रमाणम् ? त्रिविधं प्रज्ञप्तं, तद्यथा – ज्ञानगुणप्रमाणं दर्शनगुणप्रमाणं चारित्रगुणप्रमाणम् ॥ द्विविधं ज्ञानं प्रज्ञप्तं, तद्यथा— प्रत्यक्षं चैव परोक्षञ्चैव । प्रत्यक्षं ज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - - केवलज्ञानञ्चैव नोकेवलज्ञानञ्चैव । नोकेवलज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा— अवधिज्ञानं चैव मनःपर्ययज्ञानञ्चैव । परोक्षं ज्ञानं द्विविधं प्रज्ञप्तं, तद्यथा - श्रभिनिबोधिकज्ञानं चैव श्रुतज्ञानं चैव ॥
प्रश्न - जीव का गुण प्रमाण क्या है ?
उत्तर - वह तीन प्रकार का है, ज्ञानगुणप्रमाण, दर्शन गुणप्रमाण, और चारित्र - गुणप्रमाण ।