SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ दशमोऽध्यायः [ २३३ छाया गती पवत्तति, एवं खलु गोयमा! ० । कहन्नं भंते ! पुव्वपओगेणे अकम्मस्स गती पन्नत्ता? गोयमा ! से जहानामए-कंडस्स कोदंङविप्पमुक्कस्स लक्खाभिमुही निव्वाघाएणं गती पवत्तइ, एवं खलु गोयमा! नीसंगयाए निरंगणयाए जाव पुव्वपओगेणं अकम्मस्स गती पण्णत्ता। व्याख्याप्रज्ञप्ति श०७, उ० १, सू० २६५ अस्ति भदन्त ! अकर्मणः गतिः प्रज्ञायते? हन्त अस्ति । कथं नु भगवन् ! अकर्मण: गतिः प्रज्ञायते ? गौतम! निःसंगतया निरङ्गतया गतिपरिणामेण बन्धनछेदनतया निरिन्धनतया पूर्वप्रयोगेण अकर्मणः गतिः प्रज्ञप्ता । कथं नु भगवन् ! निःसंगतया निरङ्गतया गतिपरिणामेण बन्धनछेदनतया निरिन्धनतया पूर्वप्रयोगेण अकर्मणः गतिः प्रज्ञायते ? अथ यथानामकः कोऽपि पुरुषः शुष्कं तुम्बं निश्छिद्रं निरुपहतं आनुपूर्व्या परिक्रमन् २ दर्भश्च कुशेश्च वेष्टयति २ अष्टाभिः मृत्तिकालेपैः लिम्पति २ उष्णे ददाति भूरि भूरि शुष्कं सन् अस्थाघे (अगाधे) अतारं अपौरुषिके उदके प्रक्षिपेत्, अथ नूनं गौतम! सस्तुम्बः तेषा अष्टानां मृत्तिकालेपानां गुरुकतया भारिकतया गुरुसंभारिकतया सलिलतलमतिपत्य अधस्तात् धरणितलप्रतिष्ठानः भवति ? हत भवति, अथ सस्तुम्बः अष्टानां मृत्तिकालेपानां परिक्षयेण धरणितलमतिपत्य उपरि सलिलतलप्रतिष्ठानः भवति? हंत भवति, एवं खलु गोयमा ! निःसंगतया निरङ्गतया गतिपरिणामेण अकर्मण! गतिः प्रज्ञायते। कथं भगवन् ! बन्धनछेदनतया अकर्मणः गतिः प्रज्ञप्ता ? गौतम ! अथ यथानामक:-कलसिम्बलिका (धान्यविशेषफलिका ) वा मुद्गसिम्बलिका वा माषसिम्बलिका वा शाल्मलिसिम्बलिका वा एरण्डमिञ्जिका उष्णे दत्ता शुष्का सती स्फुटिता
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy