________________
२३२ ]
तत्त्वार्थसूत्रजैनाऽऽगमसमन्वय :
अत्थि णं भंते ! अकम्मस्स गती पन्नायति ? हंता अस्थि, कहन्नं भंते! अकम्मस्स गती पन्नायति ? गोयमा निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्वपयोगेणं अकम्मस्स गती पन्नत्ता । कहन्नं भंते ! निस्संगयाए नि. रंगणयाए गइपरिणामेणं बंधणछेयणयाए निरंधणयाए पुव्वप्प
ओगेणं अकम्मस्स गती पन्नायति ? से जहानामए, केई पुरिसे सुकं तुंबं निच्छिड्ड निरुवहयं आणुपुव्वीए परिकम्मेमाणे २ दम्भेहि य कुसेहि य वेढेइ २ अट्ठहिं मट्ठियालेवेहिं लिंपइ २ उण्हे दलयति भूतिं २ सुकं समाणं अत्थाहमतारमपोरसियंसि उदगंसि पक्खिवेज्जा, से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्ठियालेवेणं गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए सलिलतलमतिवइत्ता अहे धरणितलपइट्ठाणे भवइ ?, हंता भवइ, अहे णं से तुंबे अढण्हं मट्ठियालेवेणं परिक्खएणं धरिणतलमतिवइत्ता उप्पि सलिलतल. पइट्ठाणे भवइ ? हंता भवइ, एवं खलु गोयमा! निस्संगयाए निरंगणयाए गइपरिणामेणं अकम्मस्स गई पन्नायति । कहन्नं भंते! बंधणछेदणयाए अकम्मस्स गई पन्नत्ता ? गोयमा ! से जहानामए-कलसिंबलियाइ वा मुग्गसिंबलियाइ वा माससिंबलियाइ वा सिंबलिसिंबलियाइ वा एरंडमिंजियाइ वा उण्हे दिन्ना सुक्का समाणी फुडित्ताणं एगंतमंतं गच्छइ, एवं खलु गोयमा ! । कहन्नं भंते ! निरंधणयाए अकम्मरस गती? गोयमा ! से जहानामए-धूमस्स इंधणविप्पमुक्कस्स उड्ढं वीससाए निव्वाघाएणं,