________________
नवमोऽध्यायः
[ २०६
बावीसं परीसहा पएणता, तं जहा-छुहापरीसहे पिवासापरीसहे सीयप० दंसप० मसगप० जाव अलाभप० एवं अविहबंधगस्स वि सत्तविहबंधगस्स वि।
छव्विहबंधगस्स णं भंते ! सरागछउमत्थस्स कति परीसहा पण्णत्ता? गोयमा! चोइस परीसहा पण्णत्ता ।बारस पुण वेदेइ। जं समयं सीयपरीसहं वेदेइ णो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसिणपरीसहं वेदेइ नो तं समयं सीयपरीसहं वेदेइ । जं समयं चरियापरीसहं वेदेइ णो तं समयं सेजापरीसहं वेदेइ, जं समयं सेज्जापरीसहं वेदेति णो तं समयं चरियापरीसहं वेदेइ।
एक विहबंधगस्स णं भंते ! वीयरागछउमत्थस्स कति परीसहा पण्णता ? गोयमा! एवं चेव जहेव छव्विहबंधगस्स णं । एगविह बंधगस्स णं भंते! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णता ? गोयमा ! एकारस परीसहा पण्णत्ता, नव पुण वेदेइ, सेसं जहा छविहबंधगस्स।
अबंधगस्स णं भंते ! अजोगिभवत्थकेवलिस कति परीसहा पण्णता ? गोयमा! एकारस्स परीसहा पण्णत्ता, नव पुण वेदेइ । जं समयं सीयपरीसहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ, जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेइ । जं समयं चरियापरीसहं वेदेइ नो तं समयं सेजापरीसहं वेदेति, जं समयं सेजापरीसहं वेदेइ नो तं समयं चरियापरीसहं वेदेइ।
व्याख्या प्रज्ञप्ति श०८, उ०८, २०३४३.