SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ नवमोऽध्यायः [ २०३ असासयावासमिणं, दुक्खकेसाण भायणं । उत्तराध्ययन अ० १६, गाथा १२. अवायाणुप्पहा ७। ___ स्थानांग स्थान ४, उ० १, सू० २४७. संवरे [अणुप्पेहा ] ८जा उ अस्साविणी नावा, न सा पारस्त गामिणी । जा निस्साविणी नावा, सा उ पारस्स गामिणी ॥ उत्तराध्ययन अध्ययन २३, गाथा ७१. णिजरे [अणुप्पेहा ] । स्थानांग स्थान १, सू०१६. लोगे [अणुप्पहा ] १०॥ ___ स्थानांग स्थान १, सू० ५. बोहिदुल्लहे [अणुप्पेहा ] ११ । संबुज्झह किं न बुज्झह, संबोही खलु पेजदुल्लहा । णो हृवणमंतिराइओ, नो सुलभं पुणरावि जीवियं ॥ सूत्रकृतांग प्रथम श्रुतिस्कन्ध गाथा १. धम्मे [अणुप्पेहा ] १२उत्तमधम्मसुई हु दुल्लहा । उत्तराध्ययन अ० १० गाथा १८. छाया- अनित्यानुप्रेक्षा, अशरणानुप्रेक्षा, एकत्वानुप्रेक्षा, संसारानुप्रेक्षा, अन्यत्वानुप्रेक्षा-अन्ये खलु ज्ञातिसंयोगाः अन्योऽहमस्मि । अशुच्यनुप्रेक्षाइदं शरीरमनित्यं, अशुच्यशुचिसंभवं । अशाश्वतावासमिदं, दुःखक्लेशानां भाजनम् ॥
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy