________________
नवमोऽध्यायः
[ २०३
असासयावासमिणं, दुक्खकेसाण भायणं ।
उत्तराध्ययन अ० १६, गाथा १२. अवायाणुप्पहा ७।
___ स्थानांग स्थान ४, उ० १, सू० २४७. संवरे [अणुप्पेहा ] ८जा उ अस्साविणी नावा, न सा पारस्त गामिणी । जा निस्साविणी नावा, सा उ पारस्स गामिणी ॥
उत्तराध्ययन अध्ययन २३, गाथा ७१. णिजरे [अणुप्पेहा ] ।
स्थानांग स्थान १, सू०१६. लोगे [अणुप्पहा ] १०॥
___ स्थानांग स्थान १, सू० ५. बोहिदुल्लहे [अणुप्पेहा ] ११ । संबुज्झह किं न बुज्झह, संबोही खलु पेजदुल्लहा । णो हृवणमंतिराइओ, नो सुलभं पुणरावि जीवियं ॥
सूत्रकृतांग प्रथम श्रुतिस्कन्ध गाथा १. धम्मे [अणुप्पेहा ] १२उत्तमधम्मसुई हु दुल्लहा ।
उत्तराध्ययन अ० १० गाथा १८. छाया- अनित्यानुप्रेक्षा, अशरणानुप्रेक्षा, एकत्वानुप्रेक्षा, संसारानुप्रेक्षा,
अन्यत्वानुप्रेक्षा-अन्ये खलु ज्ञातिसंयोगाः अन्योऽहमस्मि । अशुच्यनुप्रेक्षाइदं शरीरमनित्यं, अशुच्यशुचिसंभवं । अशाश्वतावासमिदं, दुःखक्लेशानां भाजनम् ॥