________________
अष्टमोऽध्यायः
[ १८५
८,१०.
नारकतैर्यग्योनमानुषदैवानि । आउएणं भंते! कम्मे कइविहे पण्णते? गोयमा! चउविहे पण्णत्ते, तं जहा - णेरइयाउए, तिरियाउए, मनुस्साउए, देवाउए।
प्रनापना पद २३, उ० २. छाया- आयुः भगवन् ! कर्म कतिविधं प्रज्ञप्तं ? गौतम! चतुर्विधं प्रज्ञप्तं,
___तद्यथा-नैरयिकायुः, तिर्यगायुः, मनुष्यायुः, देवायुः। प्रश्न--भगवन् ! आयु कर्म कितने प्रकार का कहा गया है ?
उत्तर-गौतम ! वह चार प्रकार का कहा गया है :--नरक आयु, तिर्यश्च आयु, मनुष्य आयु और देव आयु !
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंधवर्णानुपूर्व्यागुरुलधूपघातपरघातातपोद्योतोच्छवासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययश कीर्तिसेतराणि तीर्थकरत्वं च ।।
८. ११. पामेणं भंते! कम्मे कतिविहे पण्णत्ते ? गोयमा! वायालीसतिविहे पण्णत्ते, तं जहा-गतिनामे १, जातिनामे २, सरीरणामे ३, सरीरोवंगणामे ४, सरीरबंधणणामे ५, सरीरसंघयणनामे ६, संघायणणामे ७, संठाणणामे ८. वएणणामे , गंधणामे १०, रसणामे ११, फासणामे १२, अगुरुलघुणामे १३, उपघायणामे १४, पराघायणामे १५, आणूपुवीणामे १६, उस्सासणामे १७, आय