________________
चतुर्वाध्यायः
[ ११५
अष्टादश सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । सहस्रारे जघन्येन, सप्तदश सागरोपमाणि ॥ २२७॥ सागरोपमाणां एकोनविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आनते जघन्येन, अष्टादश सागरोपमाणि ॥ २२८ ॥ विंशतिस्तु सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । प्राणते जघन्येन, सागरोपमाणां एकोनविंशतिः ॥२२९ ॥ सागरोपमाणां एकविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । आरणे जघन्येन, विंशतिः सागरोपमाणि ॥ २३०॥ द्वाविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । अच्युते जघन्येन, सागरोपमाणां एकविंशतिः ॥ २३१ ॥ प्रयोविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । प्रथमे (अवेयके) जघन्येन, द्वाविंशतिः सागरोपमाणि ॥ २३२ ॥ चतुर्विंशतिः सागरोपमाणि, उत्कर्षण स्थितिर्भवेत् । द्वितीये जघन्येन, त्रयोविवतिः सागरोपमाणि ॥ २३३ ॥ पञ्चविंशतिः सागरोपमाणि, उत्कर्षेण स्थितिर्भवेत् । तृतीये जघन्येन, चतुर्विंशतिः सागरोपमाणि ॥ २३४ ॥ षडविंशतिः सागरोपमाणि, उत्कर्षण स्थितिर्भवेत् । चतुर्थे जघन्येन, सागरोपमाणि पञ्चविंशतिः ॥ २३५ ॥ सागरोपमाणां सप्तविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । पञ्चमे जघन्येन, सागरोपमाणां तु षड्विंशतिः ॥ २३६ ॥ सागरोपमाणामष्टाविंशतिस्तु, उत्कर्षेण स्थितिर्भवेत् । षष्ठ जघन्येन, सागरोपमाणां सप्तविंशतिः ॥ २३७ ॥ सागरोपमाणामेकोनत्रिंशत्तु, उत्कर्षेण स्थितिर्भवेत् । . . सप्तमे जघन्येन, सागरोपमाणामष्टाविंशतिः ॥ २३८ ॥