________________
तत्वार्थ सूत्र जैनाऽऽगमसमन्बय :
चतस्रः महानद्यः प्रज्ञप्ताः, तद्यथा - गंगा सिन्धुः रक्ता रक्तोदा । तत्र एकैका महानदी चतुर्दशाभिः सलिलासहस्राभिः समग्राः पौरस्त्यपाश्चात्ययोः लवरणसमुद्र समुपयान्ति ।
प्रश्न -
-लम्बूद्वीप के भरत और ऐरावत क्षेत्रों में कितनी महा नदियां हैं ?
-
उत्तर - गौतम ! वहां चार महा नदियां हैं, वह यह हैं – गङ्गा, सिन्धु, रक्ता, रक्तोदा । इनमें से एक २ महानदी चौदह २ हजार नदियों सहित पूर्व और पश्चिम लवणसमुद्र में जाती हैं।
८४ ]
भरतः षड्विंशतिपञ्चयोजनशतविस्तारः षट चैकोनविंशतिभागा योजनस्य ।
छाया
जंबुद्दीवे दीवे भरहे णामं वासे... जंबुद्दीवदीवणउयसयभागे पंचवीसे जोणसच्च एगुणवीसइभाए जो मणस्सविक्खंभेणं ।
जम्बू सू० १०.
जम्बूद्वीपे द्वीपे भरतः नाम वर्षः
जम्बूद्वीपद्वीपनबतिशतभागः पञ्च षड्विंशतियोजनशतः षट् च एकोनविंशतिभागः योजनस्य विष्कम्भः ।
भाषा टीका - जम्बूद्वीप में भरत क्षेत्र उसका एक सौ नव्वेवां भाग है। इसका विस्तार ५२६ योजन है । ६
१६
३, २४.
संगति अनुवाद है।
—
- इन सब आगम प्रमाणों से सिद्ध होता है कि सूत्र आगम का ही संक्षिप्त
तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ।
३, २५.
जंबुद्दीपपण्णत्तीए वासावासहराणं महाविदेहपेरंतं विउविउणवित्थारेां वरिण । पस्संतु उत्तसुत्तं ।