SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ EESECCCCCCCCCCCCCCCCCCCCCCCCCCCCCCCE EEEEEEEEEEE १३३१०० जैनरत्न- व्याख्यान वाचस्पति-श्रीलब्धिविजयः 99229995 ブラカラオ गुणस्तुत्यष्टकम् | FEEFEC REFFEEEE TTEEEE 66 EEEEE शार्दूलविक्रीडितम् । 99 * ********* EEEEE जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्धे जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्। १ नन्देष्वङ्काराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्श्वेऽग्रहीत् । संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मतिं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् 1 2122 व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघ श्चैडरो, व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥३॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतः स्थितिं, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दुज्ज्वलाम् । BEEEEEEEEEEEEEEEEEE.
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy