SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ..........XXX... COCODYXYXXX..comXXXKX (***••* X *•••••• X X X *•**••* *•·····XXXXX प्रतापस्य स्थानं वसतिममलां धर्म्मनृपतेः । गृहं सन्तोषस्याऽमलगुणततेर्वासभवनमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ४ ॥ प्रबोधं भव्यानां दददमृतगुर्योऽमलकला, निवासस्तेजस्वी जगति विचरन् शुद्धहृदयः । हयाङ्गाङ्केन्द्वद्वे(१९५७) लभत पदवीं नष्टदुरित, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ५ ॥ पटिष्ठं सिद्धान्ते मुनिजनगरिष्ठं च विदुषां वरिष्ठं श्रीश्रेष्ठं विमलगुणजुष्टं सुमनसम् । " हरन्तं द्राघिष्ठां भवजलधिमीतिं भवभुतामुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ६ ॥ विहायाङ्गस्नेहं सकलजनताक्षामणविधिं, विधायानन्दाप्तो विमलतपसा यो गुणनिधिः । शराश्वाङ्कक्षोणिप्रमिति (१९७५) शरदि स्वर्गमगम दुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ७ ॥ यदीया ननर्तेन्दु | किरणसमूहातिविमला, जगत्यां सत्कीर्त्तिर्भविजनहृदानन्दकरणी । गुणाम्भोधि विद्यालयममृतवाचं मुनिपतिमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ८ ॥ ,, " अमरविजयपादाम्भोजभृङ्गायमान तुरविजय एतत् पौषकृष्णस्य षष्ठयाम् । रसमुनिनिधि चन्द्रे (१९७६)ब्देऽष्टकं वैक्रमीये, दिनकरदिवसे सद्भक्तिरागाञ्चकार ॥ ९ ॥ " *************** XXX) ***... Xxxcomice Dfc........XXX..XXXCX motio • *•******
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy