SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ KKCHR ME CHORE बू *** U **** FEEFEC उपाध्याय - श्रीमद्-वीरविजयमुनिपुंगव - EEEEEEG 密 गुणस्तुत्यष्टकम् । " शिखरिणीवृत्तम् " भबोदन्वन्मज्जद्भविजनतते रक्षणकृते, श्रियोपेतं जन्माश्रयत विबुधासेव्यचरणः । गजाम्राङ्केन्द्रद्वे (१९०८) हरि रिख मुनिर्यः क्षितितल, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ १ ॥ यदीयं सौभाग्यं शुभमकथनीयं च वचसा, यदीयं वैराग्यं त्रिभुवनजनाश्चर्यजनकम् । यदीयं सद्भाग्यं भवजलधिनिस्तारचतुरमुपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ २ ॥ (EXC गृहं कारागारं मनसि युवतिं बन्धनमिव, विभाव्याशु त्यक्त्वा कनकनिकरं लोष्ठमिव यः । व्रतं लेभेऽङ्गाऽग्न्यङ्कशशि(१९३५) शरदि प्रोज्ज्वलतपा, उपाध्यायं वन्दे तमनुदिवसं वीरविजयम् ॥ ३ ॥ कलाकेलिस्थानं सुमतिनिलयं क्षान्तिसदनं,
SR No.022530
Book TitleMat Mimansa
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages236
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy