SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 60 Studies in Umāsvāti svargasukhāni paroksāny atyantaparokşam eva mokşaSukham/ pratyaksam praśamaSukham na paravasam na vyayaprāptam/237// mastakasūcivināśāt tālasya yathā dhruvo bhavati nāśah/ tadvat karmavināśo hi mohaniyaksaye nityam//266/1 sādikam anantam anupamam avyābādhaSukham uttamam prāpteh/ kevalasamyaktvajñānadarśanātmā bhavati muktah//289// dehamanovrttibhyām bhavatah śārīramānase duhkhe/ tadabhāvas tadabhāve siddham siddhasya siddhiSukham//295/ Praśamaratiprakaranam 6. In Amrtacandra's Tattvarthasāra (viii, 45-54) these blokas appear without even the words ‘uktam ca'. 7. 1) sthitiprabhāvasukhadyuti .../IV, 21; 2) sārasvātāditya ... tuşitāvyābādhamarutaḥ/IV, 26; 3) Sukhaduḥkhajīvitamaraṇopagrahāś ca/IV, 20; 4) jīvitamaraņāśamsā... sukhānubandhanidānakāraṇāni/VI, 32. 8. Cf. nirvašesa-nirākrtakarmamalakalarkasyāśarīrasyātmano' acintya svābhāvika-jñānādigunamavyābādhasukhamātyantikamavasthānta ram moksa iti/ Sarvārtasiddhi, I, 1. 9. jñānadarśanadānalābhabhogopabhogavīryāṇi ca/ ca śabdaḥ samyaktva- cāritrānukarşaņārthaḥ/ Tattvārthasūtra(TS),ch. II/4. 10. ..dānāntarāyasyātyantaksayad anantaprāniganānugrahakaram ksāyikam abhayadānam/ lābhāntarāyasyāśeşasya nirāsāt parityaktakavalāhāra- kriyāņām kevalinām yataḥ śarīrabalādhānahetavo'nyamanujāsādhāraņāḥ paramaśubhāḥ sükşmāḥ anantāḥ pratisamayam pudgalāḥ sambandham- upayānti sa ksāyiko lābhah/ ... vīryāntarāyasya karmano'tyantaksayādāvirbhūtamanantavīryam ksāyikam pūrvoktānām saptānam prakstīnām atyantaksayāt kṣāyikam samyaktavam/ caritramapi tathā/ Sarvārthasiddhi, II.4, para 261. 11. yadi kṣāyikadānādibhāvakstam abhayadānādi, siddheșy'api prasangah/ naisa dosah, śārīranāmatirthakaranāmakarmodayādyapeksatvāt/ teşām tadabhāve tadaprasangaḥ/ katham tarhi teşām siddheșu vrttiḥ ? paramānandāvyābādharūpenaiva tesām tatra vrttih/ Ibid. II.4, para 261. This seems to be the only place where avyābādha is called paramānanda in the Sarvārthasiddhi, but the Hindi translator does not expound on the last section.
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy