SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Umāsvāti on the Quality of Sukha 59 katham bhavati muktasya, sukham ityatra me śrnu//24// loke catursvihārthesu, sukhaśabdah prayujyate/ visaye vedanābhāve, vipake moksa eva ca/25/7 sukho vahnih sukho vāyur vişayeşviha kathyate/ duḥkhābhāve ca puruṣaḥ, sukhito'smīti manyate//26/1 punyakarmavipākācca, sukhamişendriyārthajam/ karmakleśavimoksācca, mokse sukhamanuttamam/27/1... loke tatsadrśohyarthaḥ kṣtsne'pyanyo na vidyate/ upagiyeta tadyena, tasmānnirupamam sukham//30// lingaprasiddheh prāmānyād anumānopamānayoh atyantam cāprasiddham tad yat tenānupamam smrtam//31// pratyakşam tad bhagavatāmarhatām taiśca bhāṣitam/ gshyate'stītyataḥ prājñairnacchadmasthaparīksayā//32// (iti) Bhāsyam idam uccairnāgaravācakena sattvānukampayā drbdham/ Tattvārthādhigamākhyam spasam Umāsvātinā śāstram//5/ yas tattvādhigamākhyam jñāsyati ca karisyate ca tatroktam/ so vyābādhasukhākhyam prāpsyate acirena paramartham//6/. 3. Somile nāmammāhane...samaņam bhagavam Mahāvīram evam vayāsī—jattā te bhamte! javaṇīyam te bhamte! phāsuyavihāram te bhamte! Somilā! jattāvi me, javanijjam pi me, phāsuyavihāram pi me/ kim te bhamte jattā? ... se kim te bhamte avvābāham? Somilā! jam me vāiyapittiya-simbhiyasannivāiyā vivihā rogāyam-kā sarīragayā dosā uvasamtā no udīresti settam avvābādam/Viyāhapannatti, xviii, uddeśa 10. 4. Deleu's translation: He assents avvābāha in the sense of the suppressing of corporeal deficiencies caused by complications in winds, bile and phelgm'. (p. 246). It is obvious that in this passage the term avvābāha refers only to a temporary state of health of Mahāvīra, as confirmed by Abhayadeva Sūri's comment: 'avvābāham' ti śarīrabādhānām abhāvah. (p. 757) It may also be noted that the term avvābādha appears in this passage in Bhagavaī along with jattā and javanijjam, the two words that appear regularly in the vandanaka formula used by a layman in greeting a monk. See Williams 1963, p. 200. 5. praśamitavedakasāyasya hāsyaratyaratiśokanibhrtasya/ bhayaskutsānirabhibhavasya yat Sukham taty kuto ‘nyeşām//126/1
SR No.022529
Book TitleStudies In Umasvati And His Tattvartha Sutra
Original Sutra AuthorN/A
AuthorG C Tripathi, Ashokkumar Singh
PublisherBhogilal Laherchand Institute of Indology
Publication Year2016
Total Pages300
LanguageEnglish, Sanskrit, Hindi
ClassificationBook_English & Book_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy