________________
वीतराग और स्थितप्रज्ञ : एक विश्लेषण
3. अजो नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे । - भगवद्गीता, 2.20 4. नो इंदियगेज्झ अमुत्तभावा वि य होइ णिच्चो ।। - उत्तराध्ययनसूत्र, 14.19 5. देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति । - भगवद्गीता 2.13
6. एगया देवलोएसु, णरएसु वि एगया ।
एगया आसुरे काये, अहाकम्मेहिं गच्छइ ।। - उत्तराध्ययनसूत्र, 3.3 7. उत्तराध्ययनसूत्र, 19.18
8. सल्लं कामा विसं कामा, कामा आसीविसोवमा ।
कामे पत्येमाणा य, अकामा जंति दुग्गई ।। - उत्तरा 9.53
9. उत्तराध्ययनसूत्र, 29.36
10. उत्तराध्ययनसूत्र, 29.45
11. उत्तराध्ययनसूत्र, 32.8
12. उत्तराध्ययनसूत्र, 32.22, 35, 48, 69, 87
13. भगवद्गीता, 2.64
14. तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। - भगवद्गीता, 2.68
15. उत्तराध्ययनसूत्र, 32.19
16. उत्तराध्ययनसूत्र, 32.100
17. उत्तराध्ययनसूत्र, 32.2
18. विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरंहकारः स शान्तिमधिगच्छति ।। - • भगवद्गीता, 2.71
19. उत्तराध्ययनसूत्र, 32.108 109
20. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ।। भगवद्गीता, 2.72
431