SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिममसूत्रम्। [१.३ । सू० ११ ।। शस्था इति चैषां मुणतः पर्यायनामानि भवन्ति । मर्वषां चैषां व्यवहारनयापेक्षादा दित्यकृताहिनियमादुत्तरतो मेरुर्भवति । लोकमध्यावस्थितं' चाष्टिप्रदेशं रुचकं दिग्नियमहेतुं प्रतीत्य यथासम्भवं भवतीति ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषध- 5 नौलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥ तेषां वर्षाणां विभकारो हिमवान् महाहिमवान् निषधो नौलो रुकमी शिखरी इत्येते षड्वर्षधराः पर्वताः। भरतस्य हैमवतस्य च विभक्ता हिमवान् हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः ॥ 10 तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा भरतविष्कम्भः । स विििहमवद्वैमवतादीनामा विदेहेभ्यः । परतो विदेहेभ्यो ऽर्धार्धहीनाः ॥ पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान् । तद्विमहाहिमवान् । तट्विर्निषध इति ॥ भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येक * K. S. अपेक्षयादित्य । + C तु for च। K वर्षधरपर्वताः । १ अथ नैश्चयिको दिक्काथं प्रतिपत्तव्येत्यत याह । S. । २ . अपरे त्विदमेव भाव्यवाक्यं सूत्रोकृत्याधीयन्ते ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy