SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [ ० ३ । 5 टतीयोऽध्यायः । चतुःशतप्रतिक्रान्तिविस्तृतं पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति*१ ॥ तत्र भरतहैमवतहरिविदेह रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ तत्र जम्बूद्दौपे भरतं हैमवतं हरयो विदेहा रम्यकं हैरण्यवत मैरावतमिति सप्त वंशाः क्षेत्राणि भवन्ति । भरतस्योतरतो हैमवतं हैमवतस्योत्तरतो हरय इत्येवं शेषाः । वंशा वर्षा 11 Komits इति । + P. रम्यक् । १ S. चायं च मेरुगिरिर्न सर्वत्र समप्रमाणप्रवृद्धः किन्तु प्रदेशपरि'हाण्या परिहौयमानः प्रवृद्ध इति तदर्शयति × × × × × × नन्दनादूर्ध्वं सौमनसाच्चाधः किल मध्ये एकादशैकादशयोजनसहखाण्यारुह्य योजनसहख ं परिहौयते विष्कम्भस्येति । ऊर्ध्वं सौमनसान्नन्दनवनाच्चाधो न सूरिया परिक्षाणिरुक्ता । × × × एषा च परिहाराचायेक्ता न मनागपि गणितप्रत्यया संगच्छते । यतः सौमनसवने ऽन्तर्विष्कम्भः सहस्रत्रयं शतद्वयं च दिसप्तत्यधिकमष्टौ चैकादशभागाः बहिर्विष्कम्भः पुनः सहस्रचतुष्टयं शतदयं च दिसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य । तत्राचायेक्तपरिहाण्या नैको ऽपि विष्कम्भ व्यागच्छति न चैतावसत्या बागमे ऽधीतत्वात् पूटङ्गग्राहिकयेति । गणितशास्त्रविदो हि परिक्षाणि - मन्यथा वर्णयन्त्यार्षानुसारिणः । मेरुयेजिनानामूर्ध्वमेका लक्षा । तत्राधो भूमावदृश्यं योजन सहस्रमपचयरहितम् ।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy